Saturday, August 27, 2005

Nandotsava meditation


kalyānānāṁ nidhānaṁ kali-mala-mathanaṁ pāvanaṁ pāvanānāṁ
pātheyam yan mumukṣoḥ sapadi para-pada-prāptaye procyamānam
viśrāma-sthānam ekaṁ kavi-vara-vacasāṁ jīvanaṁ saj-janānām
bījaṁ dharma-drumasya prabhavatu bhavatam bhūtaye kṛṣṇa-nāma


"May Śrī Kṛṣṇa's blessed name, which is a reservoir of all joy and auspiciousness, the destruction of Kali-yuga's sins, the most purifying of all purifying things, the saint's food as he traverses the path to the spiritual sky, the pleasure-garden where the voices of the greatest saints, philosophers, and poets play, the life of the righteous, and the seed of the tree of religion, bring divine auspiciousness to you all."

Quoted by Śrī Rūpa Gosvāmī in Padyāvalī, verse 19

No comments:

Post a Comment